Sanskrit tools

Sanskrit declension


Declension of भुजान्तराल bhujāntarāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजान्तरालम् bhujāntarālam
भुजान्तराले bhujāntarāle
भुजान्तरालानि bhujāntarālāni
Vocative भुजान्तराल bhujāntarāla
भुजान्तराले bhujāntarāle
भुजान्तरालानि bhujāntarālāni
Accusative भुजान्तरालम् bhujāntarālam
भुजान्तराले bhujāntarāle
भुजान्तरालानि bhujāntarālāni
Instrumental भुजान्तरालेन bhujāntarālena
भुजान्तरालाभ्याम् bhujāntarālābhyām
भुजान्तरालैः bhujāntarālaiḥ
Dative भुजान्तरालाय bhujāntarālāya
भुजान्तरालाभ्याम् bhujāntarālābhyām
भुजान्तरालेभ्यः bhujāntarālebhyaḥ
Ablative भुजान्तरालात् bhujāntarālāt
भुजान्तरालाभ्याम् bhujāntarālābhyām
भुजान्तरालेभ्यः bhujāntarālebhyaḥ
Genitive भुजान्तरालस्य bhujāntarālasya
भुजान्तरालयोः bhujāntarālayoḥ
भुजान्तरालानाम् bhujāntarālānām
Locative भुजान्तराले bhujāntarāle
भुजान्तरालयोः bhujāntarālayoḥ
भुजान्तरालेषु bhujāntarāleṣu