Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजान्तराल bhujāntarāla, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजान्तरालम् bhujāntarālam
भुजान्तराले bhujāntarāle
भुजान्तरालानि bhujāntarālāni
Vocativo भुजान्तराल bhujāntarāla
भुजान्तराले bhujāntarāle
भुजान्तरालानि bhujāntarālāni
Acusativo भुजान्तरालम् bhujāntarālam
भुजान्तराले bhujāntarāle
भुजान्तरालानि bhujāntarālāni
Instrumental भुजान्तरालेन bhujāntarālena
भुजान्तरालाभ्याम् bhujāntarālābhyām
भुजान्तरालैः bhujāntarālaiḥ
Dativo भुजान्तरालाय bhujāntarālāya
भुजान्तरालाभ्याम् bhujāntarālābhyām
भुजान्तरालेभ्यः bhujāntarālebhyaḥ
Ablativo भुजान्तरालात् bhujāntarālāt
भुजान्तरालाभ्याम् bhujāntarālābhyām
भुजान्तरालेभ्यः bhujāntarālebhyaḥ
Genitivo भुजान्तरालस्य bhujāntarālasya
भुजान्तरालयोः bhujāntarālayoḥ
भुजान्तरालानाम् bhujāntarālānām
Locativo भुजान्तराले bhujāntarāle
भुजान्तरालयोः bhujāntarālayoḥ
भुजान्तरालेषु bhujāntarāleṣu