| Singular | Dual | Plural |
Nominativo |
भुजान्तरालम्
bhujāntarālam
|
भुजान्तराले
bhujāntarāle
|
भुजान्तरालानि
bhujāntarālāni
|
Vocativo |
भुजान्तराल
bhujāntarāla
|
भुजान्तराले
bhujāntarāle
|
भुजान्तरालानि
bhujāntarālāni
|
Acusativo |
भुजान्तरालम्
bhujāntarālam
|
भुजान्तराले
bhujāntarāle
|
भुजान्तरालानि
bhujāntarālāni
|
Instrumental |
भुजान्तरालेन
bhujāntarālena
|
भुजान्तरालाभ्याम्
bhujāntarālābhyām
|
भुजान्तरालैः
bhujāntarālaiḥ
|
Dativo |
भुजान्तरालाय
bhujāntarālāya
|
भुजान्तरालाभ्याम्
bhujāntarālābhyām
|
भुजान्तरालेभ्यः
bhujāntarālebhyaḥ
|
Ablativo |
भुजान्तरालात्
bhujāntarālāt
|
भुजान्तरालाभ्याम्
bhujāntarālābhyām
|
भुजान्तरालेभ्यः
bhujāntarālebhyaḥ
|
Genitivo |
भुजान्तरालस्य
bhujāntarālasya
|
भुजान्तरालयोः
bhujāntarālayoḥ
|
भुजान्तरालानाम्
bhujāntarālānām
|
Locativo |
भुजान्तराले
bhujāntarāle
|
भुजान्तरालयोः
bhujāntarālayoḥ
|
भुजान्तरालेषु
bhujāntarāleṣu
|