Sanskrit tools

Sanskrit declension


Declension of भुजगराज bhujagarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगराजः bhujagarājaḥ
भुजगराजौ bhujagarājau
भुजगराजाः bhujagarājāḥ
Vocative भुजगराज bhujagarāja
भुजगराजौ bhujagarājau
भुजगराजाः bhujagarājāḥ
Accusative भुजगराजम् bhujagarājam
भुजगराजौ bhujagarājau
भुजगराजान् bhujagarājān
Instrumental भुजगराजेन bhujagarājena
भुजगराजाभ्याम् bhujagarājābhyām
भुजगराजैः bhujagarājaiḥ
Dative भुजगराजाय bhujagarājāya
भुजगराजाभ्याम् bhujagarājābhyām
भुजगराजेभ्यः bhujagarājebhyaḥ
Ablative भुजगराजात् bhujagarājāt
भुजगराजाभ्याम् bhujagarājābhyām
भुजगराजेभ्यः bhujagarājebhyaḥ
Genitive भुजगराजस्य bhujagarājasya
भुजगराजयोः bhujagarājayoḥ
भुजगराजानाम् bhujagarājānām
Locative भुजगराजे bhujagarāje
भुजगराजयोः bhujagarājayoḥ
भुजगराजेषु bhujagarājeṣu