| Singular | Dual | Plural |
Nominative |
भुजगराजः
bhujagarājaḥ
|
भुजगराजौ
bhujagarājau
|
भुजगराजाः
bhujagarājāḥ
|
Vocative |
भुजगराज
bhujagarāja
|
भुजगराजौ
bhujagarājau
|
भुजगराजाः
bhujagarājāḥ
|
Accusative |
भुजगराजम्
bhujagarājam
|
भुजगराजौ
bhujagarājau
|
भुजगराजान्
bhujagarājān
|
Instrumental |
भुजगराजेन
bhujagarājena
|
भुजगराजाभ्याम्
bhujagarājābhyām
|
भुजगराजैः
bhujagarājaiḥ
|
Dative |
भुजगराजाय
bhujagarājāya
|
भुजगराजाभ्याम्
bhujagarājābhyām
|
भुजगराजेभ्यः
bhujagarājebhyaḥ
|
Ablative |
भुजगराजात्
bhujagarājāt
|
भुजगराजाभ्याम्
bhujagarājābhyām
|
भुजगराजेभ्यः
bhujagarājebhyaḥ
|
Genitive |
भुजगराजस्य
bhujagarājasya
|
भुजगराजयोः
bhujagarājayoḥ
|
भुजगराजानाम्
bhujagarājānām
|
Locative |
भुजगराजे
bhujagarāje
|
भुजगराजयोः
bhujagarājayoḥ
|
भुजगराजेषु
bhujagarājeṣu
|