| Singular | Dual | Plural |
Nominativo |
भुजगराजः
bhujagarājaḥ
|
भुजगराजौ
bhujagarājau
|
भुजगराजाः
bhujagarājāḥ
|
Vocativo |
भुजगराज
bhujagarāja
|
भुजगराजौ
bhujagarājau
|
भुजगराजाः
bhujagarājāḥ
|
Acusativo |
भुजगराजम्
bhujagarājam
|
भुजगराजौ
bhujagarājau
|
भुजगराजान्
bhujagarājān
|
Instrumental |
भुजगराजेन
bhujagarājena
|
भुजगराजाभ्याम्
bhujagarājābhyām
|
भुजगराजैः
bhujagarājaiḥ
|
Dativo |
भुजगराजाय
bhujagarājāya
|
भुजगराजाभ्याम्
bhujagarājābhyām
|
भुजगराजेभ्यः
bhujagarājebhyaḥ
|
Ablativo |
भुजगराजात्
bhujagarājāt
|
भुजगराजाभ्याम्
bhujagarājābhyām
|
भुजगराजेभ्यः
bhujagarājebhyaḥ
|
Genitivo |
भुजगराजस्य
bhujagarājasya
|
भुजगराजयोः
bhujagarājayoḥ
|
भुजगराजानाम्
bhujagarājānām
|
Locativo |
भुजगराजे
bhujagarāje
|
भुजगराजयोः
bhujagarājayoḥ
|
भुजगराजेषु
bhujagarājeṣu
|