Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजगराज bhujagarāja, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजगराजः bhujagarājaḥ
भुजगराजौ bhujagarājau
भुजगराजाः bhujagarājāḥ
Vocativo भुजगराज bhujagarāja
भुजगराजौ bhujagarājau
भुजगराजाः bhujagarājāḥ
Acusativo भुजगराजम् bhujagarājam
भुजगराजौ bhujagarājau
भुजगराजान् bhujagarājān
Instrumental भुजगराजेन bhujagarājena
भुजगराजाभ्याम् bhujagarājābhyām
भुजगराजैः bhujagarājaiḥ
Dativo भुजगराजाय bhujagarājāya
भुजगराजाभ्याम् bhujagarājābhyām
भुजगराजेभ्यः bhujagarājebhyaḥ
Ablativo भुजगराजात् bhujagarājāt
भुजगराजाभ्याम् bhujagarājābhyām
भुजगराजेभ्यः bhujagarājebhyaḥ
Genitivo भुजगराजस्य bhujagarājasya
भुजगराजयोः bhujagarājayoḥ
भुजगराजानाम् bhujagarājānām
Locativo भुजगराजे bhujagarāje
भुजगराजयोः bhujagarājayoḥ
भुजगराजेषु bhujagarājeṣu