Sanskrit tools

Sanskrit declension


Declension of भुजगलता bhujagalatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगलता bhujagalatā
भुजगलते bhujagalate
भुजगलताः bhujagalatāḥ
Vocative भुजगलते bhujagalate
भुजगलते bhujagalate
भुजगलताः bhujagalatāḥ
Accusative भुजगलताम् bhujagalatām
भुजगलते bhujagalate
भुजगलताः bhujagalatāḥ
Instrumental भुजगलतया bhujagalatayā
भुजगलताभ्याम् bhujagalatābhyām
भुजगलताभिः bhujagalatābhiḥ
Dative भुजगलतायै bhujagalatāyai
भुजगलताभ्याम् bhujagalatābhyām
भुजगलताभ्यः bhujagalatābhyaḥ
Ablative भुजगलतायाः bhujagalatāyāḥ
भुजगलताभ्याम् bhujagalatābhyām
भुजगलताभ्यः bhujagalatābhyaḥ
Genitive भुजगलतायाः bhujagalatāyāḥ
भुजगलतयोः bhujagalatayoḥ
भुजगलतानाम् bhujagalatānām
Locative भुजगलतायाम् bhujagalatāyām
भुजगलतयोः bhujagalatayoḥ
भुजगलतासु bhujagalatāsu