Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजगलता bhujagalatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजगलता bhujagalatā
भुजगलते bhujagalate
भुजगलताः bhujagalatāḥ
Vocativo भुजगलते bhujagalate
भुजगलते bhujagalate
भुजगलताः bhujagalatāḥ
Acusativo भुजगलताम् bhujagalatām
भुजगलते bhujagalate
भुजगलताः bhujagalatāḥ
Instrumental भुजगलतया bhujagalatayā
भुजगलताभ्याम् bhujagalatābhyām
भुजगलताभिः bhujagalatābhiḥ
Dativo भुजगलतायै bhujagalatāyai
भुजगलताभ्याम् bhujagalatābhyām
भुजगलताभ्यः bhujagalatābhyaḥ
Ablativo भुजगलतायाः bhujagalatāyāḥ
भुजगलताभ्याम् bhujagalatābhyām
भुजगलताभ्यः bhujagalatābhyaḥ
Genitivo भुजगलतायाः bhujagalatāyāḥ
भुजगलतयोः bhujagalatayoḥ
भुजगलतानाम् bhujagalatānām
Locativo भुजगलतायाम् bhujagalatāyām
भुजगलतयोः bhujagalatayoḥ
भुजगलतासु bhujagalatāsu