| Singular | Dual | Plural |
Nominativo |
भुजगलता
bhujagalatā
|
भुजगलते
bhujagalate
|
भुजगलताः
bhujagalatāḥ
|
Vocativo |
भुजगलते
bhujagalate
|
भुजगलते
bhujagalate
|
भुजगलताः
bhujagalatāḥ
|
Acusativo |
भुजगलताम्
bhujagalatām
|
भुजगलते
bhujagalate
|
भुजगलताः
bhujagalatāḥ
|
Instrumental |
भुजगलतया
bhujagalatayā
|
भुजगलताभ्याम्
bhujagalatābhyām
|
भुजगलताभिः
bhujagalatābhiḥ
|
Dativo |
भुजगलतायै
bhujagalatāyai
|
भुजगलताभ्याम्
bhujagalatābhyām
|
भुजगलताभ्यः
bhujagalatābhyaḥ
|
Ablativo |
भुजगलतायाः
bhujagalatāyāḥ
|
भुजगलताभ्याम्
bhujagalatābhyām
|
भुजगलताभ्यः
bhujagalatābhyaḥ
|
Genitivo |
भुजगलतायाः
bhujagalatāyāḥ
|
भुजगलतयोः
bhujagalatayoḥ
|
भुजगलतानाम्
bhujagalatānām
|
Locativo |
भुजगलतायाम्
bhujagalatāyām
|
भुजगलतयोः
bhujagalatayoḥ
|
भुजगलतासु
bhujagalatāsu
|