Sanskrit tools

Sanskrit declension


Declension of भुजंगदमनी bhujaṁgadamanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुजंगदमनी bhujaṁgadamanī
भुजंगदमन्यौ bhujaṁgadamanyau
भुजंगदमन्यः bhujaṁgadamanyaḥ
Vocative भुजंगदमनि bhujaṁgadamani
भुजंगदमन्यौ bhujaṁgadamanyau
भुजंगदमन्यः bhujaṁgadamanyaḥ
Accusative भुजंगदमनीम् bhujaṁgadamanīm
भुजंगदमन्यौ bhujaṁgadamanyau
भुजंगदमनीः bhujaṁgadamanīḥ
Instrumental भुजंगदमन्या bhujaṁgadamanyā
भुजंगदमनीभ्याम् bhujaṁgadamanībhyām
भुजंगदमनीभिः bhujaṁgadamanībhiḥ
Dative भुजंगदमन्यै bhujaṁgadamanyai
भुजंगदमनीभ्याम् bhujaṁgadamanībhyām
भुजंगदमनीभ्यः bhujaṁgadamanībhyaḥ
Ablative भुजंगदमन्याः bhujaṁgadamanyāḥ
भुजंगदमनीभ्याम् bhujaṁgadamanībhyām
भुजंगदमनीभ्यः bhujaṁgadamanībhyaḥ
Genitive भुजंगदमन्याः bhujaṁgadamanyāḥ
भुजंगदमन्योः bhujaṁgadamanyoḥ
भुजंगदमनीनाम् bhujaṁgadamanīnām
Locative भुजंगदमन्याम् bhujaṁgadamanyām
भुजंगदमन्योः bhujaṁgadamanyoḥ
भुजंगदमनीषु bhujaṁgadamanīṣu