| Singular | Dual | Plural |
Nominative |
भुजंगदमनी
bhujaṁgadamanī
|
भुजंगदमन्यौ
bhujaṁgadamanyau
|
भुजंगदमन्यः
bhujaṁgadamanyaḥ
|
Vocative |
भुजंगदमनि
bhujaṁgadamani
|
भुजंगदमन्यौ
bhujaṁgadamanyau
|
भुजंगदमन्यः
bhujaṁgadamanyaḥ
|
Accusative |
भुजंगदमनीम्
bhujaṁgadamanīm
|
भुजंगदमन्यौ
bhujaṁgadamanyau
|
भुजंगदमनीः
bhujaṁgadamanīḥ
|
Instrumental |
भुजंगदमन्या
bhujaṁgadamanyā
|
भुजंगदमनीभ्याम्
bhujaṁgadamanībhyām
|
भुजंगदमनीभिः
bhujaṁgadamanībhiḥ
|
Dative |
भुजंगदमन्यै
bhujaṁgadamanyai
|
भुजंगदमनीभ्याम्
bhujaṁgadamanībhyām
|
भुजंगदमनीभ्यः
bhujaṁgadamanībhyaḥ
|
Ablative |
भुजंगदमन्याः
bhujaṁgadamanyāḥ
|
भुजंगदमनीभ्याम्
bhujaṁgadamanībhyām
|
भुजंगदमनीभ्यः
bhujaṁgadamanībhyaḥ
|
Genitive |
भुजंगदमन्याः
bhujaṁgadamanyāḥ
|
भुजंगदमन्योः
bhujaṁgadamanyoḥ
|
भुजंगदमनीनाम्
bhujaṁgadamanīnām
|
Locative |
भुजंगदमन्याम्
bhujaṁgadamanyām
|
भुजंगदमन्योः
bhujaṁgadamanyoḥ
|
भुजंगदमनीषु
bhujaṁgadamanīṣu
|