| Singular | Dual | Plural |
Nominativo |
भुजंगदमनी
bhujaṁgadamanī
|
भुजंगदमन्यौ
bhujaṁgadamanyau
|
भुजंगदमन्यः
bhujaṁgadamanyaḥ
|
Vocativo |
भुजंगदमनि
bhujaṁgadamani
|
भुजंगदमन्यौ
bhujaṁgadamanyau
|
भुजंगदमन्यः
bhujaṁgadamanyaḥ
|
Acusativo |
भुजंगदमनीम्
bhujaṁgadamanīm
|
भुजंगदमन्यौ
bhujaṁgadamanyau
|
भुजंगदमनीः
bhujaṁgadamanīḥ
|
Instrumental |
भुजंगदमन्या
bhujaṁgadamanyā
|
भुजंगदमनीभ्याम्
bhujaṁgadamanībhyām
|
भुजंगदमनीभिः
bhujaṁgadamanībhiḥ
|
Dativo |
भुजंगदमन्यै
bhujaṁgadamanyai
|
भुजंगदमनीभ्याम्
bhujaṁgadamanībhyām
|
भुजंगदमनीभ्यः
bhujaṁgadamanībhyaḥ
|
Ablativo |
भुजंगदमन्याः
bhujaṁgadamanyāḥ
|
भुजंगदमनीभ्याम्
bhujaṁgadamanībhyām
|
भुजंगदमनीभ्यः
bhujaṁgadamanībhyaḥ
|
Genitivo |
भुजंगदमन्याः
bhujaṁgadamanyāḥ
|
भुजंगदमन्योः
bhujaṁgadamanyoḥ
|
भुजंगदमनीनाम्
bhujaṁgadamanīnām
|
Locativo |
भुजंगदमन्याम्
bhujaṁgadamanyām
|
भुजंगदमन्योः
bhujaṁgadamanyoḥ
|
भुजंगदमनीषु
bhujaṁgadamanīṣu
|