Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगदमनी bhujaṁgadamanī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo भुजंगदमनी bhujaṁgadamanī
भुजंगदमन्यौ bhujaṁgadamanyau
भुजंगदमन्यः bhujaṁgadamanyaḥ
Vocativo भुजंगदमनि bhujaṁgadamani
भुजंगदमन्यौ bhujaṁgadamanyau
भुजंगदमन्यः bhujaṁgadamanyaḥ
Acusativo भुजंगदमनीम् bhujaṁgadamanīm
भुजंगदमन्यौ bhujaṁgadamanyau
भुजंगदमनीः bhujaṁgadamanīḥ
Instrumental भुजंगदमन्या bhujaṁgadamanyā
भुजंगदमनीभ्याम् bhujaṁgadamanībhyām
भुजंगदमनीभिः bhujaṁgadamanībhiḥ
Dativo भुजंगदमन्यै bhujaṁgadamanyai
भुजंगदमनीभ्याम् bhujaṁgadamanībhyām
भुजंगदमनीभ्यः bhujaṁgadamanībhyaḥ
Ablativo भुजंगदमन्याः bhujaṁgadamanyāḥ
भुजंगदमनीभ्याम् bhujaṁgadamanībhyām
भुजंगदमनीभ्यः bhujaṁgadamanībhyaḥ
Genitivo भुजंगदमन्याः bhujaṁgadamanyāḥ
भुजंगदमन्योः bhujaṁgadamanyoḥ
भुजंगदमनीनाम् bhujaṁgadamanīnām
Locativo भुजंगदमन्याम् bhujaṁgadamanyām
भुजंगदमन्योः bhujaṁgadamanyoḥ
भुजंगदमनीषु bhujaṁgadamanīṣu