Sanskrit tools

Sanskrit declension


Declension of भुजंगपर्णिनी bhujaṁgaparṇinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुजंगपर्णिनी bhujaṁgaparṇinī
भुजंगपर्णिन्यौ bhujaṁgaparṇinyau
भुजंगपर्णिन्यः bhujaṁgaparṇinyaḥ
Vocative भुजंगपर्णिनि bhujaṁgaparṇini
भुजंगपर्णिन्यौ bhujaṁgaparṇinyau
भुजंगपर्णिन्यः bhujaṁgaparṇinyaḥ
Accusative भुजंगपर्णिनीम् bhujaṁgaparṇinīm
भुजंगपर्णिन्यौ bhujaṁgaparṇinyau
भुजंगपर्णिनीः bhujaṁgaparṇinīḥ
Instrumental भुजंगपर्णिन्या bhujaṁgaparṇinyā
भुजंगपर्णिनीभ्याम् bhujaṁgaparṇinībhyām
भुजंगपर्णिनीभिः bhujaṁgaparṇinībhiḥ
Dative भुजंगपर्णिन्यै bhujaṁgaparṇinyai
भुजंगपर्णिनीभ्याम् bhujaṁgaparṇinībhyām
भुजंगपर्णिनीभ्यः bhujaṁgaparṇinībhyaḥ
Ablative भुजंगपर्णिन्याः bhujaṁgaparṇinyāḥ
भुजंगपर्णिनीभ्याम् bhujaṁgaparṇinībhyām
भुजंगपर्णिनीभ्यः bhujaṁgaparṇinībhyaḥ
Genitive भुजंगपर्णिन्याः bhujaṁgaparṇinyāḥ
भुजंगपर्णिन्योः bhujaṁgaparṇinyoḥ
भुजंगपर्णिनीनाम् bhujaṁgaparṇinīnām
Locative भुजंगपर्णिन्याम् bhujaṁgaparṇinyām
भुजंगपर्णिन्योः bhujaṁgaparṇinyoḥ
भुजंगपर्णिनीषु bhujaṁgaparṇinīṣu