| Singular | Dual | Plural |
Nominative |
भुजंगपर्णिनी
bhujaṁgaparṇinī
|
भुजंगपर्णिन्यौ
bhujaṁgaparṇinyau
|
भुजंगपर्णिन्यः
bhujaṁgaparṇinyaḥ
|
Vocative |
भुजंगपर्णिनि
bhujaṁgaparṇini
|
भुजंगपर्णिन्यौ
bhujaṁgaparṇinyau
|
भुजंगपर्णिन्यः
bhujaṁgaparṇinyaḥ
|
Accusative |
भुजंगपर्णिनीम्
bhujaṁgaparṇinīm
|
भुजंगपर्णिन्यौ
bhujaṁgaparṇinyau
|
भुजंगपर्णिनीः
bhujaṁgaparṇinīḥ
|
Instrumental |
भुजंगपर्णिन्या
bhujaṁgaparṇinyā
|
भुजंगपर्णिनीभ्याम्
bhujaṁgaparṇinībhyām
|
भुजंगपर्णिनीभिः
bhujaṁgaparṇinībhiḥ
|
Dative |
भुजंगपर्णिन्यै
bhujaṁgaparṇinyai
|
भुजंगपर्णिनीभ्याम्
bhujaṁgaparṇinībhyām
|
भुजंगपर्णिनीभ्यः
bhujaṁgaparṇinībhyaḥ
|
Ablative |
भुजंगपर्णिन्याः
bhujaṁgaparṇinyāḥ
|
भुजंगपर्णिनीभ्याम्
bhujaṁgaparṇinībhyām
|
भुजंगपर्णिनीभ्यः
bhujaṁgaparṇinībhyaḥ
|
Genitive |
भुजंगपर्णिन्याः
bhujaṁgaparṇinyāḥ
|
भुजंगपर्णिन्योः
bhujaṁgaparṇinyoḥ
|
भुजंगपर्णिनीनाम्
bhujaṁgaparṇinīnām
|
Locative |
भुजंगपर्णिन्याम्
bhujaṁgaparṇinyām
|
भुजंगपर्णिन्योः
bhujaṁgaparṇinyoḥ
|
भुजंगपर्णिनीषु
bhujaṁgaparṇinīṣu
|