| Singular | Dual | Plural |
Nominativo |
भुजंगपर्णिनी
bhujaṁgaparṇinī
|
भुजंगपर्णिन्यौ
bhujaṁgaparṇinyau
|
भुजंगपर्णिन्यः
bhujaṁgaparṇinyaḥ
|
Vocativo |
भुजंगपर्णिनि
bhujaṁgaparṇini
|
भुजंगपर्णिन्यौ
bhujaṁgaparṇinyau
|
भुजंगपर्णिन्यः
bhujaṁgaparṇinyaḥ
|
Acusativo |
भुजंगपर्णिनीम्
bhujaṁgaparṇinīm
|
भुजंगपर्णिन्यौ
bhujaṁgaparṇinyau
|
भुजंगपर्णिनीः
bhujaṁgaparṇinīḥ
|
Instrumental |
भुजंगपर्णिन्या
bhujaṁgaparṇinyā
|
भुजंगपर्णिनीभ्याम्
bhujaṁgaparṇinībhyām
|
भुजंगपर्णिनीभिः
bhujaṁgaparṇinībhiḥ
|
Dativo |
भुजंगपर्णिन्यै
bhujaṁgaparṇinyai
|
भुजंगपर्णिनीभ्याम्
bhujaṁgaparṇinībhyām
|
भुजंगपर्णिनीभ्यः
bhujaṁgaparṇinībhyaḥ
|
Ablativo |
भुजंगपर्णिन्याः
bhujaṁgaparṇinyāḥ
|
भुजंगपर्णिनीभ्याम्
bhujaṁgaparṇinībhyām
|
भुजंगपर्णिनीभ्यः
bhujaṁgaparṇinībhyaḥ
|
Genitivo |
भुजंगपर्णिन्याः
bhujaṁgaparṇinyāḥ
|
भुजंगपर्णिन्योः
bhujaṁgaparṇinyoḥ
|
भुजंगपर्णिनीनाम्
bhujaṁgaparṇinīnām
|
Locativo |
भुजंगपर्णिन्याम्
bhujaṁgaparṇinyām
|
भुजंगपर्णिन्योः
bhujaṁgaparṇinyoḥ
|
भुजंगपर्णिनीषु
bhujaṁgaparṇinīṣu
|