Sanskrit tools

Sanskrit declension


Declension of भुजंगपुष्प bhujaṁgapuṣpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगपुष्पः bhujaṁgapuṣpaḥ
भुजंगपुष्पौ bhujaṁgapuṣpau
भुजंगपुष्पाः bhujaṁgapuṣpāḥ
Vocative भुजंगपुष्प bhujaṁgapuṣpa
भुजंगपुष्पौ bhujaṁgapuṣpau
भुजंगपुष्पाः bhujaṁgapuṣpāḥ
Accusative भुजंगपुष्पम् bhujaṁgapuṣpam
भुजंगपुष्पौ bhujaṁgapuṣpau
भुजंगपुष्पान् bhujaṁgapuṣpān
Instrumental भुजंगपुष्पेण bhujaṁgapuṣpeṇa
भुजंगपुष्पाभ्याम् bhujaṁgapuṣpābhyām
भुजंगपुष्पैः bhujaṁgapuṣpaiḥ
Dative भुजंगपुष्पाय bhujaṁgapuṣpāya
भुजंगपुष्पाभ्याम् bhujaṁgapuṣpābhyām
भुजंगपुष्पेभ्यः bhujaṁgapuṣpebhyaḥ
Ablative भुजंगपुष्पात् bhujaṁgapuṣpāt
भुजंगपुष्पाभ्याम् bhujaṁgapuṣpābhyām
भुजंगपुष्पेभ्यः bhujaṁgapuṣpebhyaḥ
Genitive भुजंगपुष्पस्य bhujaṁgapuṣpasya
भुजंगपुष्पयोः bhujaṁgapuṣpayoḥ
भुजंगपुष्पाणाम् bhujaṁgapuṣpāṇām
Locative भुजंगपुष्पे bhujaṁgapuṣpe
भुजंगपुष्पयोः bhujaṁgapuṣpayoḥ
भुजंगपुष्पेषु bhujaṁgapuṣpeṣu