Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगपुष्प bhujaṁgapuṣpa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगपुष्पः bhujaṁgapuṣpaḥ
भुजंगपुष्पौ bhujaṁgapuṣpau
भुजंगपुष्पाः bhujaṁgapuṣpāḥ
Vocativo भुजंगपुष्प bhujaṁgapuṣpa
भुजंगपुष्पौ bhujaṁgapuṣpau
भुजंगपुष्पाः bhujaṁgapuṣpāḥ
Acusativo भुजंगपुष्पम् bhujaṁgapuṣpam
भुजंगपुष्पौ bhujaṁgapuṣpau
भुजंगपुष्पान् bhujaṁgapuṣpān
Instrumental भुजंगपुष्पेण bhujaṁgapuṣpeṇa
भुजंगपुष्पाभ्याम् bhujaṁgapuṣpābhyām
भुजंगपुष्पैः bhujaṁgapuṣpaiḥ
Dativo भुजंगपुष्पाय bhujaṁgapuṣpāya
भुजंगपुष्पाभ्याम् bhujaṁgapuṣpābhyām
भुजंगपुष्पेभ्यः bhujaṁgapuṣpebhyaḥ
Ablativo भुजंगपुष्पात् bhujaṁgapuṣpāt
भुजंगपुष्पाभ्याम् bhujaṁgapuṣpābhyām
भुजंगपुष्पेभ्यः bhujaṁgapuṣpebhyaḥ
Genitivo भुजंगपुष्पस्य bhujaṁgapuṣpasya
भुजंगपुष्पयोः bhujaṁgapuṣpayoḥ
भुजंगपुष्पाणाम् bhujaṁgapuṣpāṇām
Locativo भुजंगपुष्पे bhujaṁgapuṣpe
भुजंगपुष्पयोः bhujaṁgapuṣpayoḥ
भुजंगपुष्पेषु bhujaṁgapuṣpeṣu