| Singular | Dual | Plural |
Nominativo |
भुजंगपुष्पः
bhujaṁgapuṣpaḥ
|
भुजंगपुष्पौ
bhujaṁgapuṣpau
|
भुजंगपुष्पाः
bhujaṁgapuṣpāḥ
|
Vocativo |
भुजंगपुष्प
bhujaṁgapuṣpa
|
भुजंगपुष्पौ
bhujaṁgapuṣpau
|
भुजंगपुष्पाः
bhujaṁgapuṣpāḥ
|
Acusativo |
भुजंगपुष्पम्
bhujaṁgapuṣpam
|
भुजंगपुष्पौ
bhujaṁgapuṣpau
|
भुजंगपुष्पान्
bhujaṁgapuṣpān
|
Instrumental |
भुजंगपुष्पेण
bhujaṁgapuṣpeṇa
|
भुजंगपुष्पाभ्याम्
bhujaṁgapuṣpābhyām
|
भुजंगपुष्पैः
bhujaṁgapuṣpaiḥ
|
Dativo |
भुजंगपुष्पाय
bhujaṁgapuṣpāya
|
भुजंगपुष्पाभ्याम्
bhujaṁgapuṣpābhyām
|
भुजंगपुष्पेभ्यः
bhujaṁgapuṣpebhyaḥ
|
Ablativo |
भुजंगपुष्पात्
bhujaṁgapuṣpāt
|
भुजंगपुष्पाभ्याम्
bhujaṁgapuṣpābhyām
|
भुजंगपुष्पेभ्यः
bhujaṁgapuṣpebhyaḥ
|
Genitivo |
भुजंगपुष्पस्य
bhujaṁgapuṣpasya
|
भुजंगपुष्पयोः
bhujaṁgapuṣpayoḥ
|
भुजंगपुष्पाणाम्
bhujaṁgapuṣpāṇām
|
Locativo |
भुजंगपुष्पे
bhujaṁgapuṣpe
|
भुजंगपुष्पयोः
bhujaṁgapuṣpayoḥ
|
भुजंगपुष्पेषु
bhujaṁgapuṣpeṣu
|