Sanskrit tools

Sanskrit declension


Declension of भुजंगप्रयातस्तोत्र bhujaṁgaprayātastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगप्रयातस्तोत्रम् bhujaṁgaprayātastotram
भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्राणि bhujaṁgaprayātastotrāṇi
Vocative भुजंगप्रयातस्तोत्र bhujaṁgaprayātastotra
भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्राणि bhujaṁgaprayātastotrāṇi
Accusative भुजंगप्रयातस्तोत्रम् bhujaṁgaprayātastotram
भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्राणि bhujaṁgaprayātastotrāṇi
Instrumental भुजंगप्रयातस्तोत्रेण bhujaṁgaprayātastotreṇa
भुजंगप्रयातस्तोत्राभ्याम् bhujaṁgaprayātastotrābhyām
भुजंगप्रयातस्तोत्रैः bhujaṁgaprayātastotraiḥ
Dative भुजंगप्रयातस्तोत्राय bhujaṁgaprayātastotrāya
भुजंगप्रयातस्तोत्राभ्याम् bhujaṁgaprayātastotrābhyām
भुजंगप्रयातस्तोत्रेभ्यः bhujaṁgaprayātastotrebhyaḥ
Ablative भुजंगप्रयातस्तोत्रात् bhujaṁgaprayātastotrāt
भुजंगप्रयातस्तोत्राभ्याम् bhujaṁgaprayātastotrābhyām
भुजंगप्रयातस्तोत्रेभ्यः bhujaṁgaprayātastotrebhyaḥ
Genitive भुजंगप्रयातस्तोत्रस्य bhujaṁgaprayātastotrasya
भुजंगप्रयातस्तोत्रयोः bhujaṁgaprayātastotrayoḥ
भुजंगप्रयातस्तोत्राणाम् bhujaṁgaprayātastotrāṇām
Locative भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्रयोः bhujaṁgaprayātastotrayoḥ
भुजंगप्रयातस्तोत्रेषु bhujaṁgaprayātastotreṣu