| Singular | Dual | Plural |
Nominativo |
भुजंगप्रयातस्तोत्रम्
bhujaṁgaprayātastotram
|
भुजंगप्रयातस्तोत्रे
bhujaṁgaprayātastotre
|
भुजंगप्रयातस्तोत्राणि
bhujaṁgaprayātastotrāṇi
|
Vocativo |
भुजंगप्रयातस्तोत्र
bhujaṁgaprayātastotra
|
भुजंगप्रयातस्तोत्रे
bhujaṁgaprayātastotre
|
भुजंगप्रयातस्तोत्राणि
bhujaṁgaprayātastotrāṇi
|
Acusativo |
भुजंगप्रयातस्तोत्रम्
bhujaṁgaprayātastotram
|
भुजंगप्रयातस्तोत्रे
bhujaṁgaprayātastotre
|
भुजंगप्रयातस्तोत्राणि
bhujaṁgaprayātastotrāṇi
|
Instrumental |
भुजंगप्रयातस्तोत्रेण
bhujaṁgaprayātastotreṇa
|
भुजंगप्रयातस्तोत्राभ्याम्
bhujaṁgaprayātastotrābhyām
|
भुजंगप्रयातस्तोत्रैः
bhujaṁgaprayātastotraiḥ
|
Dativo |
भुजंगप्रयातस्तोत्राय
bhujaṁgaprayātastotrāya
|
भुजंगप्रयातस्तोत्राभ्याम्
bhujaṁgaprayātastotrābhyām
|
भुजंगप्रयातस्तोत्रेभ्यः
bhujaṁgaprayātastotrebhyaḥ
|
Ablativo |
भुजंगप्रयातस्तोत्रात्
bhujaṁgaprayātastotrāt
|
भुजंगप्रयातस्तोत्राभ्याम्
bhujaṁgaprayātastotrābhyām
|
भुजंगप्रयातस्तोत्रेभ्यः
bhujaṁgaprayātastotrebhyaḥ
|
Genitivo |
भुजंगप्रयातस्तोत्रस्य
bhujaṁgaprayātastotrasya
|
भुजंगप्रयातस्तोत्रयोः
bhujaṁgaprayātastotrayoḥ
|
भुजंगप्रयातस्तोत्राणाम्
bhujaṁgaprayātastotrāṇām
|
Locativo |
भुजंगप्रयातस्तोत्रे
bhujaṁgaprayātastotre
|
भुजंगप्रयातस्तोत्रयोः
bhujaṁgaprayātastotrayoḥ
|
भुजंगप्रयातस्तोत्रेषु
bhujaṁgaprayātastotreṣu
|