Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगप्रयातस्तोत्र bhujaṁgaprayātastotra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगप्रयातस्तोत्रम् bhujaṁgaprayātastotram
भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्राणि bhujaṁgaprayātastotrāṇi
Vocativo भुजंगप्रयातस्तोत्र bhujaṁgaprayātastotra
भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्राणि bhujaṁgaprayātastotrāṇi
Acusativo भुजंगप्रयातस्तोत्रम् bhujaṁgaprayātastotram
भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्राणि bhujaṁgaprayātastotrāṇi
Instrumental भुजंगप्रयातस्तोत्रेण bhujaṁgaprayātastotreṇa
भुजंगप्रयातस्तोत्राभ्याम् bhujaṁgaprayātastotrābhyām
भुजंगप्रयातस्तोत्रैः bhujaṁgaprayātastotraiḥ
Dativo भुजंगप्रयातस्तोत्राय bhujaṁgaprayātastotrāya
भुजंगप्रयातस्तोत्राभ्याम् bhujaṁgaprayātastotrābhyām
भुजंगप्रयातस्तोत्रेभ्यः bhujaṁgaprayātastotrebhyaḥ
Ablativo भुजंगप्रयातस्तोत्रात् bhujaṁgaprayātastotrāt
भुजंगप्रयातस्तोत्राभ्याम् bhujaṁgaprayātastotrābhyām
भुजंगप्रयातस्तोत्रेभ्यः bhujaṁgaprayātastotrebhyaḥ
Genitivo भुजंगप्रयातस्तोत्रस्य bhujaṁgaprayātastotrasya
भुजंगप्रयातस्तोत्रयोः bhujaṁgaprayātastotrayoḥ
भुजंगप्रयातस्तोत्राणाम् bhujaṁgaprayātastotrāṇām
Locativo भुजंगप्रयातस्तोत्रे bhujaṁgaprayātastotre
भुजंगप्रयातस्तोत्रयोः bhujaṁgaprayātastotrayoḥ
भुजंगप्रयातस्तोत्रेषु bhujaṁgaprayātastotreṣu