Sanskrit tools

Sanskrit declension


Declension of भुजंगप्रयाताष्टक bhujaṁgaprayātāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगप्रयाताष्टकम् bhujaṁgaprayātāṣṭakam
भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकानि bhujaṁgaprayātāṣṭakāni
Vocative भुजंगप्रयाताष्टक bhujaṁgaprayātāṣṭaka
भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकानि bhujaṁgaprayātāṣṭakāni
Accusative भुजंगप्रयाताष्टकम् bhujaṁgaprayātāṣṭakam
भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकानि bhujaṁgaprayātāṣṭakāni
Instrumental भुजंगप्रयाताष्टकेन bhujaṁgaprayātāṣṭakena
भुजंगप्रयाताष्टकाभ्याम् bhujaṁgaprayātāṣṭakābhyām
भुजंगप्रयाताष्टकैः bhujaṁgaprayātāṣṭakaiḥ
Dative भुजंगप्रयाताष्टकाय bhujaṁgaprayātāṣṭakāya
भुजंगप्रयाताष्टकाभ्याम् bhujaṁgaprayātāṣṭakābhyām
भुजंगप्रयाताष्टकेभ्यः bhujaṁgaprayātāṣṭakebhyaḥ
Ablative भुजंगप्रयाताष्टकात् bhujaṁgaprayātāṣṭakāt
भुजंगप्रयाताष्टकाभ्याम् bhujaṁgaprayātāṣṭakābhyām
भुजंगप्रयाताष्टकेभ्यः bhujaṁgaprayātāṣṭakebhyaḥ
Genitive भुजंगप्रयाताष्टकस्य bhujaṁgaprayātāṣṭakasya
भुजंगप्रयाताष्टकयोः bhujaṁgaprayātāṣṭakayoḥ
भुजंगप्रयाताष्टकानाम् bhujaṁgaprayātāṣṭakānām
Locative भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकयोः bhujaṁgaprayātāṣṭakayoḥ
भुजंगप्रयाताष्टकेषु bhujaṁgaprayātāṣṭakeṣu