Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगप्रयाताष्टक bhujaṁgaprayātāṣṭaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगप्रयाताष्टकम् bhujaṁgaprayātāṣṭakam
भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकानि bhujaṁgaprayātāṣṭakāni
Vocativo भुजंगप्रयाताष्टक bhujaṁgaprayātāṣṭaka
भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकानि bhujaṁgaprayātāṣṭakāni
Acusativo भुजंगप्रयाताष्टकम् bhujaṁgaprayātāṣṭakam
भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकानि bhujaṁgaprayātāṣṭakāni
Instrumental भुजंगप्रयाताष्टकेन bhujaṁgaprayātāṣṭakena
भुजंगप्रयाताष्टकाभ्याम् bhujaṁgaprayātāṣṭakābhyām
भुजंगप्रयाताष्टकैः bhujaṁgaprayātāṣṭakaiḥ
Dativo भुजंगप्रयाताष्टकाय bhujaṁgaprayātāṣṭakāya
भुजंगप्रयाताष्टकाभ्याम् bhujaṁgaprayātāṣṭakābhyām
भुजंगप्रयाताष्टकेभ्यः bhujaṁgaprayātāṣṭakebhyaḥ
Ablativo भुजंगप्रयाताष्टकात् bhujaṁgaprayātāṣṭakāt
भुजंगप्रयाताष्टकाभ्याम् bhujaṁgaprayātāṣṭakābhyām
भुजंगप्रयाताष्टकेभ्यः bhujaṁgaprayātāṣṭakebhyaḥ
Genitivo भुजंगप्रयाताष्टकस्य bhujaṁgaprayātāṣṭakasya
भुजंगप्रयाताष्टकयोः bhujaṁgaprayātāṣṭakayoḥ
भुजंगप्रयाताष्टकानाम् bhujaṁgaprayātāṣṭakānām
Locativo भुजंगप्रयाताष्टके bhujaṁgaprayātāṣṭake
भुजंगप्रयाताष्टकयोः bhujaṁgaprayātāṣṭakayoḥ
भुजंगप्रयाताष्टकेषु bhujaṁgaprayātāṣṭakeṣu