| Singular | Dual | Plural |
Nominativo |
भुजंगप्रयाताष्टकम्
bhujaṁgaprayātāṣṭakam
|
भुजंगप्रयाताष्टके
bhujaṁgaprayātāṣṭake
|
भुजंगप्रयाताष्टकानि
bhujaṁgaprayātāṣṭakāni
|
Vocativo |
भुजंगप्रयाताष्टक
bhujaṁgaprayātāṣṭaka
|
भुजंगप्रयाताष्टके
bhujaṁgaprayātāṣṭake
|
भुजंगप्रयाताष्टकानि
bhujaṁgaprayātāṣṭakāni
|
Acusativo |
भुजंगप्रयाताष्टकम्
bhujaṁgaprayātāṣṭakam
|
भुजंगप्रयाताष्टके
bhujaṁgaprayātāṣṭake
|
भुजंगप्रयाताष्टकानि
bhujaṁgaprayātāṣṭakāni
|
Instrumental |
भुजंगप्रयाताष्टकेन
bhujaṁgaprayātāṣṭakena
|
भुजंगप्रयाताष्टकाभ्याम्
bhujaṁgaprayātāṣṭakābhyām
|
भुजंगप्रयाताष्टकैः
bhujaṁgaprayātāṣṭakaiḥ
|
Dativo |
भुजंगप्रयाताष्टकाय
bhujaṁgaprayātāṣṭakāya
|
भुजंगप्रयाताष्टकाभ्याम्
bhujaṁgaprayātāṣṭakābhyām
|
भुजंगप्रयाताष्टकेभ्यः
bhujaṁgaprayātāṣṭakebhyaḥ
|
Ablativo |
भुजंगप्रयाताष्टकात्
bhujaṁgaprayātāṣṭakāt
|
भुजंगप्रयाताष्टकाभ्याम्
bhujaṁgaprayātāṣṭakābhyām
|
भुजंगप्रयाताष्टकेभ्यः
bhujaṁgaprayātāṣṭakebhyaḥ
|
Genitivo |
भुजंगप्रयाताष्टकस्य
bhujaṁgaprayātāṣṭakasya
|
भुजंगप्रयाताष्टकयोः
bhujaṁgaprayātāṣṭakayoḥ
|
भुजंगप्रयाताष्टकानाम्
bhujaṁgaprayātāṣṭakānām
|
Locativo |
भुजंगप्रयाताष्टके
bhujaṁgaprayātāṣṭake
|
भुजंगप्रयाताष्टकयोः
bhujaṁgaprayātāṣṭakayoḥ
|
भुजंगप्रयाताष्टकेषु
bhujaṁgaprayātāṣṭakeṣu
|