Sanskrit tools

Sanskrit declension


Declension of भुजंगभोजिन् bhujaṁgabhojin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भुजंगभोजी bhujaṁgabhojī
भुजंगभोजिनौ bhujaṁgabhojinau
भुजंगभोजिनः bhujaṁgabhojinaḥ
Vocative भुजंगभोजिन् bhujaṁgabhojin
भुजंगभोजिनौ bhujaṁgabhojinau
भुजंगभोजिनः bhujaṁgabhojinaḥ
Accusative भुजंगभोजिनम् bhujaṁgabhojinam
भुजंगभोजिनौ bhujaṁgabhojinau
भुजंगभोजिनः bhujaṁgabhojinaḥ
Instrumental भुजंगभोजिना bhujaṁgabhojinā
भुजंगभोजिभ्याम् bhujaṁgabhojibhyām
भुजंगभोजिभिः bhujaṁgabhojibhiḥ
Dative भुजंगभोजिने bhujaṁgabhojine
भुजंगभोजिभ्याम् bhujaṁgabhojibhyām
भुजंगभोजिभ्यः bhujaṁgabhojibhyaḥ
Ablative भुजंगभोजिनः bhujaṁgabhojinaḥ
भुजंगभोजिभ्याम् bhujaṁgabhojibhyām
भुजंगभोजिभ्यः bhujaṁgabhojibhyaḥ
Genitive भुजंगभोजिनः bhujaṁgabhojinaḥ
भुजंगभोजिनोः bhujaṁgabhojinoḥ
भुजंगभोजिनाम् bhujaṁgabhojinām
Locative भुजंगभोजिनि bhujaṁgabhojini
भुजंगभोजिनोः bhujaṁgabhojinoḥ
भुजंगभोजिषु bhujaṁgabhojiṣu