Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगभोजिन् bhujaṁgabhojin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भुजंगभोजी bhujaṁgabhojī
भुजंगभोजिनौ bhujaṁgabhojinau
भुजंगभोजिनः bhujaṁgabhojinaḥ
Vocativo भुजंगभोजिन् bhujaṁgabhojin
भुजंगभोजिनौ bhujaṁgabhojinau
भुजंगभोजिनः bhujaṁgabhojinaḥ
Acusativo भुजंगभोजिनम् bhujaṁgabhojinam
भुजंगभोजिनौ bhujaṁgabhojinau
भुजंगभोजिनः bhujaṁgabhojinaḥ
Instrumental भुजंगभोजिना bhujaṁgabhojinā
भुजंगभोजिभ्याम् bhujaṁgabhojibhyām
भुजंगभोजिभिः bhujaṁgabhojibhiḥ
Dativo भुजंगभोजिने bhujaṁgabhojine
भुजंगभोजिभ्याम् bhujaṁgabhojibhyām
भुजंगभोजिभ्यः bhujaṁgabhojibhyaḥ
Ablativo भुजंगभोजिनः bhujaṁgabhojinaḥ
भुजंगभोजिभ्याम् bhujaṁgabhojibhyām
भुजंगभोजिभ्यः bhujaṁgabhojibhyaḥ
Genitivo भुजंगभोजिनः bhujaṁgabhojinaḥ
भुजंगभोजिनोः bhujaṁgabhojinoḥ
भुजंगभोजिनाम् bhujaṁgabhojinām
Locativo भुजंगभोजिनि bhujaṁgabhojini
भुजंगभोजिनोः bhujaṁgabhojinoḥ
भुजंगभोजिषु bhujaṁgabhojiṣu