| Singular | Dual | Plural |
Nominativo |
भुजंगभोजी
bhujaṁgabhojī
|
भुजंगभोजिनौ
bhujaṁgabhojinau
|
भुजंगभोजिनः
bhujaṁgabhojinaḥ
|
Vocativo |
भुजंगभोजिन्
bhujaṁgabhojin
|
भुजंगभोजिनौ
bhujaṁgabhojinau
|
भुजंगभोजिनः
bhujaṁgabhojinaḥ
|
Acusativo |
भुजंगभोजिनम्
bhujaṁgabhojinam
|
भुजंगभोजिनौ
bhujaṁgabhojinau
|
भुजंगभोजिनः
bhujaṁgabhojinaḥ
|
Instrumental |
भुजंगभोजिना
bhujaṁgabhojinā
|
भुजंगभोजिभ्याम्
bhujaṁgabhojibhyām
|
भुजंगभोजिभिः
bhujaṁgabhojibhiḥ
|
Dativo |
भुजंगभोजिने
bhujaṁgabhojine
|
भुजंगभोजिभ्याम्
bhujaṁgabhojibhyām
|
भुजंगभोजिभ्यः
bhujaṁgabhojibhyaḥ
|
Ablativo |
भुजंगभोजिनः
bhujaṁgabhojinaḥ
|
भुजंगभोजिभ्याम्
bhujaṁgabhojibhyām
|
भुजंगभोजिभ्यः
bhujaṁgabhojibhyaḥ
|
Genitivo |
भुजंगभोजिनः
bhujaṁgabhojinaḥ
|
भुजंगभोजिनोः
bhujaṁgabhojinoḥ
|
भुजंगभोजिनाम्
bhujaṁgabhojinām
|
Locativo |
भुजंगभोजिनि
bhujaṁgabhojini
|
भुजंगभोजिनोः
bhujaṁgabhojinoḥ
|
भुजंगभोजिषु
bhujaṁgabhojiṣu
|