Sanskrit tools

Sanskrit declension


Declension of भुजामध्य bhujāmadhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजामध्यम् bhujāmadhyam
भुजामध्ये bhujāmadhye
भुजामध्यानि bhujāmadhyāni
Vocative भुजामध्य bhujāmadhya
भुजामध्ये bhujāmadhye
भुजामध्यानि bhujāmadhyāni
Accusative भुजामध्यम् bhujāmadhyam
भुजामध्ये bhujāmadhye
भुजामध्यानि bhujāmadhyāni
Instrumental भुजामध्येन bhujāmadhyena
भुजामध्याभ्याम् bhujāmadhyābhyām
भुजामध्यैः bhujāmadhyaiḥ
Dative भुजामध्याय bhujāmadhyāya
भुजामध्याभ्याम् bhujāmadhyābhyām
भुजामध्येभ्यः bhujāmadhyebhyaḥ
Ablative भुजामध्यात् bhujāmadhyāt
भुजामध्याभ्याम् bhujāmadhyābhyām
भुजामध्येभ्यः bhujāmadhyebhyaḥ
Genitive भुजामध्यस्य bhujāmadhyasya
भुजामध्ययोः bhujāmadhyayoḥ
भुजामध्यानाम् bhujāmadhyānām
Locative भुजामध्ये bhujāmadhye
भुजामध्ययोः bhujāmadhyayoḥ
भुजामध्येषु bhujāmadhyeṣu