Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजामध्य bhujāmadhya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजामध्यम् bhujāmadhyam
भुजामध्ये bhujāmadhye
भुजामध्यानि bhujāmadhyāni
Vocativo भुजामध्य bhujāmadhya
भुजामध्ये bhujāmadhye
भुजामध्यानि bhujāmadhyāni
Acusativo भुजामध्यम् bhujāmadhyam
भुजामध्ये bhujāmadhye
भुजामध्यानि bhujāmadhyāni
Instrumental भुजामध्येन bhujāmadhyena
भुजामध्याभ्याम् bhujāmadhyābhyām
भुजामध्यैः bhujāmadhyaiḥ
Dativo भुजामध्याय bhujāmadhyāya
भुजामध्याभ्याम् bhujāmadhyābhyām
भुजामध्येभ्यः bhujāmadhyebhyaḥ
Ablativo भुजामध्यात् bhujāmadhyāt
भुजामध्याभ्याम् bhujāmadhyābhyām
भुजामध्येभ्यः bhujāmadhyebhyaḥ
Genitivo भुजामध्यस्य bhujāmadhyasya
भुजामध्ययोः bhujāmadhyayoḥ
भुजामध्यानाम् bhujāmadhyānām
Locativo भुजामध्ये bhujāmadhye
भुजामध्ययोः bhujāmadhyayoḥ
भुजामध्येषु bhujāmadhyeṣu