| Singular | Dual | Plural |
Nominativo |
भुजामध्यम्
bhujāmadhyam
|
भुजामध्ये
bhujāmadhye
|
भुजामध्यानि
bhujāmadhyāni
|
Vocativo |
भुजामध्य
bhujāmadhya
|
भुजामध्ये
bhujāmadhye
|
भुजामध्यानि
bhujāmadhyāni
|
Acusativo |
भुजामध्यम्
bhujāmadhyam
|
भुजामध्ये
bhujāmadhye
|
भुजामध्यानि
bhujāmadhyāni
|
Instrumental |
भुजामध्येन
bhujāmadhyena
|
भुजामध्याभ्याम्
bhujāmadhyābhyām
|
भुजामध्यैः
bhujāmadhyaiḥ
|
Dativo |
भुजामध्याय
bhujāmadhyāya
|
भुजामध्याभ्याम्
bhujāmadhyābhyām
|
भुजामध्येभ्यः
bhujāmadhyebhyaḥ
|
Ablativo |
भुजामध्यात्
bhujāmadhyāt
|
भुजामध्याभ्याम्
bhujāmadhyābhyām
|
भुजामध्येभ्यः
bhujāmadhyebhyaḥ
|
Genitivo |
भुजामध्यस्य
bhujāmadhyasya
|
भुजामध्ययोः
bhujāmadhyayoḥ
|
भुजामध्यानाम्
bhujāmadhyānām
|
Locativo |
भुजामध्ये
bhujāmadhye
|
भुजामध्ययोः
bhujāmadhyayoḥ
|
भुजामध्येषु
bhujāmadhyeṣu
|