| Singular | Dual | Plural |
Nominative |
भुक्तिसप्तशती
bhuktisaptaśatī
|
भुक्तिसप्तशत्यौ
bhuktisaptaśatyau
|
भुक्तिसप्तशत्यः
bhuktisaptaśatyaḥ
|
Vocative |
भुक्तिसप्तशति
bhuktisaptaśati
|
भुक्तिसप्तशत्यौ
bhuktisaptaśatyau
|
भुक्तिसप्तशत्यः
bhuktisaptaśatyaḥ
|
Accusative |
भुक्तिसप्तशतीम्
bhuktisaptaśatīm
|
भुक्तिसप्तशत्यौ
bhuktisaptaśatyau
|
भुक्तिसप्तशतीः
bhuktisaptaśatīḥ
|
Instrumental |
भुक्तिसप्तशत्या
bhuktisaptaśatyā
|
भुक्तिसप्तशतीभ्याम्
bhuktisaptaśatībhyām
|
भुक्तिसप्तशतीभिः
bhuktisaptaśatībhiḥ
|
Dative |
भुक्तिसप्तशत्यै
bhuktisaptaśatyai
|
भुक्तिसप्तशतीभ्याम्
bhuktisaptaśatībhyām
|
भुक्तिसप्तशतीभ्यः
bhuktisaptaśatībhyaḥ
|
Ablative |
भुक्तिसप्तशत्याः
bhuktisaptaśatyāḥ
|
भुक्तिसप्तशतीभ्याम्
bhuktisaptaśatībhyām
|
भुक्तिसप्तशतीभ्यः
bhuktisaptaśatībhyaḥ
|
Genitive |
भुक्तिसप्तशत्याः
bhuktisaptaśatyāḥ
|
भुक्तिसप्तशत्योः
bhuktisaptaśatyoḥ
|
भुक्तिसप्तशतीनाम्
bhuktisaptaśatīnām
|
Locative |
भुक्तिसप्तशत्याम्
bhuktisaptaśatyām
|
भुक्तिसप्तशत्योः
bhuktisaptaśatyoḥ
|
भुक्तिसप्तशतीषु
bhuktisaptaśatīṣu
|