Sanskrit tools

Sanskrit declension


Declension of भुक्तिसप्तशती bhuktisaptaśatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुक्तिसप्तशती bhuktisaptaśatī
भुक्तिसप्तशत्यौ bhuktisaptaśatyau
भुक्तिसप्तशत्यः bhuktisaptaśatyaḥ
Vocative भुक्तिसप्तशति bhuktisaptaśati
भुक्तिसप्तशत्यौ bhuktisaptaśatyau
भुक्तिसप्तशत्यः bhuktisaptaśatyaḥ
Accusative भुक्तिसप्तशतीम् bhuktisaptaśatīm
भुक्तिसप्तशत्यौ bhuktisaptaśatyau
भुक्तिसप्तशतीः bhuktisaptaśatīḥ
Instrumental भुक्तिसप्तशत्या bhuktisaptaśatyā
भुक्तिसप्तशतीभ्याम् bhuktisaptaśatībhyām
भुक्तिसप्तशतीभिः bhuktisaptaśatībhiḥ
Dative भुक्तिसप्तशत्यै bhuktisaptaśatyai
भुक्तिसप्तशतीभ्याम् bhuktisaptaśatībhyām
भुक्तिसप्तशतीभ्यः bhuktisaptaśatībhyaḥ
Ablative भुक्तिसप्तशत्याः bhuktisaptaśatyāḥ
भुक्तिसप्तशतीभ्याम् bhuktisaptaśatībhyām
भुक्तिसप्तशतीभ्यः bhuktisaptaśatībhyaḥ
Genitive भुक्तिसप्तशत्याः bhuktisaptaśatyāḥ
भुक्तिसप्तशत्योः bhuktisaptaśatyoḥ
भुक्तिसप्तशतीनाम् bhuktisaptaśatīnām
Locative भुक्तिसप्तशत्याम् bhuktisaptaśatyām
भुक्तिसप्तशत्योः bhuktisaptaśatyoḥ
भुक्तिसप्तशतीषु bhuktisaptaśatīṣu