| Singular | Dual | Plural |
Nominativo |
भुक्तिसप्तशती
bhuktisaptaśatī
|
भुक्तिसप्तशत्यौ
bhuktisaptaśatyau
|
भुक्तिसप्तशत्यः
bhuktisaptaśatyaḥ
|
Vocativo |
भुक्तिसप्तशति
bhuktisaptaśati
|
भुक्तिसप्तशत्यौ
bhuktisaptaśatyau
|
भुक्तिसप्तशत्यः
bhuktisaptaśatyaḥ
|
Acusativo |
भुक्तिसप्तशतीम्
bhuktisaptaśatīm
|
भुक्तिसप्तशत्यौ
bhuktisaptaśatyau
|
भुक्तिसप्तशतीः
bhuktisaptaśatīḥ
|
Instrumental |
भुक्तिसप्तशत्या
bhuktisaptaśatyā
|
भुक्तिसप्तशतीभ्याम्
bhuktisaptaśatībhyām
|
भुक्तिसप्तशतीभिः
bhuktisaptaśatībhiḥ
|
Dativo |
भुक्तिसप्तशत्यै
bhuktisaptaśatyai
|
भुक्तिसप्तशतीभ्याम्
bhuktisaptaśatībhyām
|
भुक्तिसप्तशतीभ्यः
bhuktisaptaśatībhyaḥ
|
Ablativo |
भुक्तिसप्तशत्याः
bhuktisaptaśatyāḥ
|
भुक्तिसप्तशतीभ्याम्
bhuktisaptaśatībhyām
|
भुक्तिसप्तशतीभ्यः
bhuktisaptaśatībhyaḥ
|
Genitivo |
भुक्तिसप्तशत्याः
bhuktisaptaśatyāḥ
|
भुक्तिसप्तशत्योः
bhuktisaptaśatyoḥ
|
भुक्तिसप्तशतीनाम्
bhuktisaptaśatīnām
|
Locativo |
भुक्तिसप्तशत्याम्
bhuktisaptaśatyām
|
भुक्तिसप्तशत्योः
bhuktisaptaśatyoḥ
|
भुक्तिसप्तशतीषु
bhuktisaptaśatīṣu
|