| Singular | Dual | Plural |
Nominative |
भुक्त्वासुहिता
bhuktvāsuhitā
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिताः
bhuktvāsuhitāḥ
|
Vocative |
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिताः
bhuktvāsuhitāḥ
|
Accusative |
भुक्त्वासुहिताम्
bhuktvāsuhitām
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिताः
bhuktvāsuhitāḥ
|
Instrumental |
भुक्त्वासुहितया
bhuktvāsuhitayā
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहिताभिः
bhuktvāsuhitābhiḥ
|
Dative |
भुक्त्वासुहितायै
bhuktvāsuhitāyai
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहिताभ्यः
bhuktvāsuhitābhyaḥ
|
Ablative |
भुक्त्वासुहितायाः
bhuktvāsuhitāyāḥ
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहिताभ्यः
bhuktvāsuhitābhyaḥ
|
Genitive |
भुक्त्वासुहितायाः
bhuktvāsuhitāyāḥ
|
भुक्त्वासुहितयोः
bhuktvāsuhitayoḥ
|
भुक्त्वासुहितानाम्
bhuktvāsuhitānām
|
Locative |
भुक्त्वासुहितायाम्
bhuktvāsuhitāyām
|
भुक्त्वासुहितयोः
bhuktvāsuhitayoḥ
|
भुक्त्वासुहितासु
bhuktvāsuhitāsu
|