Sanskrit tools

Sanskrit declension


Declension of भुक्त्वासुहिता bhuktvāsuhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्त्वासुहिता bhuktvāsuhitā
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Vocative भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Accusative भुक्त्वासुहिताम् bhuktvāsuhitām
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Instrumental भुक्त्वासुहितया bhuktvāsuhitayā
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहिताभिः bhuktvāsuhitābhiḥ
Dative भुक्त्वासुहितायै bhuktvāsuhitāyai
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहिताभ्यः bhuktvāsuhitābhyaḥ
Ablative भुक्त्वासुहितायाः bhuktvāsuhitāyāḥ
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहिताभ्यः bhuktvāsuhitābhyaḥ
Genitive भुक्त्वासुहितायाः bhuktvāsuhitāyāḥ
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितानाम् bhuktvāsuhitānām
Locative भुक्त्वासुहितायाम् bhuktvāsuhitāyām
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितासु bhuktvāsuhitāsu