| Singular | Dual | Plural |
Nominativo |
भुक्त्वासुहिता
bhuktvāsuhitā
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिताः
bhuktvāsuhitāḥ
|
Vocativo |
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिताः
bhuktvāsuhitāḥ
|
Acusativo |
भुक्त्वासुहिताम्
bhuktvāsuhitām
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहिताः
bhuktvāsuhitāḥ
|
Instrumental |
भुक्त्वासुहितया
bhuktvāsuhitayā
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहिताभिः
bhuktvāsuhitābhiḥ
|
Dativo |
भुक्त्वासुहितायै
bhuktvāsuhitāyai
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहिताभ्यः
bhuktvāsuhitābhyaḥ
|
Ablativo |
भुक्त्वासुहितायाः
bhuktvāsuhitāyāḥ
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहिताभ्यः
bhuktvāsuhitābhyaḥ
|
Genitivo |
भुक्त्वासुहितायाः
bhuktvāsuhitāyāḥ
|
भुक्त्वासुहितयोः
bhuktvāsuhitayoḥ
|
भुक्त्वासुहितानाम्
bhuktvāsuhitānām
|
Locativo |
भुक्त्वासुहितायाम्
bhuktvāsuhitāyām
|
भुक्त्वासुहितयोः
bhuktvāsuhitayoḥ
|
भुक्त्वासुहितासु
bhuktvāsuhitāsu
|