Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुक्त्वासुहिता bhuktvāsuhitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुक्त्वासुहिता bhuktvāsuhitā
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Vocativo भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Acusativo भुक्त्वासुहिताम् bhuktvāsuhitām
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Instrumental भुक्त्वासुहितया bhuktvāsuhitayā
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहिताभिः bhuktvāsuhitābhiḥ
Dativo भुक्त्वासुहितायै bhuktvāsuhitāyai
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहिताभ्यः bhuktvāsuhitābhyaḥ
Ablativo भुक्त्वासुहितायाः bhuktvāsuhitāyāḥ
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहिताभ्यः bhuktvāsuhitābhyaḥ
Genitivo भुक्त्वासुहितायाः bhuktvāsuhitāyāḥ
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितानाम् bhuktvāsuhitānām
Locativo भुक्त्वासुहितायाम् bhuktvāsuhitāyām
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितासु bhuktvāsuhitāsu