Sanskrit tools

Sanskrit declension


Declension of मधुनिघातिन् madhunighātin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मधुनिघाती madhunighātī
मधुनिघातिनौ madhunighātinau
मधुनिघातिनः madhunighātinaḥ
Vocative मधुनिघातिन् madhunighātin
मधुनिघातिनौ madhunighātinau
मधुनिघातिनः madhunighātinaḥ
Accusative मधुनिघातिनम् madhunighātinam
मधुनिघातिनौ madhunighātinau
मधुनिघातिनः madhunighātinaḥ
Instrumental मधुनिघातिना madhunighātinā
मधुनिघातिभ्याम् madhunighātibhyām
मधुनिघातिभिः madhunighātibhiḥ
Dative मधुनिघातिने madhunighātine
मधुनिघातिभ्याम् madhunighātibhyām
मधुनिघातिभ्यः madhunighātibhyaḥ
Ablative मधुनिघातिनः madhunighātinaḥ
मधुनिघातिभ्याम् madhunighātibhyām
मधुनिघातिभ्यः madhunighātibhyaḥ
Genitive मधुनिघातिनः madhunighātinaḥ
मधुनिघातिनोः madhunighātinoḥ
मधुनिघातिनाम् madhunighātinām
Locative मधुनिघातिनि madhunighātini
मधुनिघातिनोः madhunighātinoḥ
मधुनिघातिषु madhunighātiṣu