| Singular | Dual | Plural |
Nominativo |
मधुनिघाती
madhunighātī
|
मधुनिघातिनौ
madhunighātinau
|
मधुनिघातिनः
madhunighātinaḥ
|
Vocativo |
मधुनिघातिन्
madhunighātin
|
मधुनिघातिनौ
madhunighātinau
|
मधुनिघातिनः
madhunighātinaḥ
|
Acusativo |
मधुनिघातिनम्
madhunighātinam
|
मधुनिघातिनौ
madhunighātinau
|
मधुनिघातिनः
madhunighātinaḥ
|
Instrumental |
मधुनिघातिना
madhunighātinā
|
मधुनिघातिभ्याम्
madhunighātibhyām
|
मधुनिघातिभिः
madhunighātibhiḥ
|
Dativo |
मधुनिघातिने
madhunighātine
|
मधुनिघातिभ्याम्
madhunighātibhyām
|
मधुनिघातिभ्यः
madhunighātibhyaḥ
|
Ablativo |
मधुनिघातिनः
madhunighātinaḥ
|
मधुनिघातिभ्याम्
madhunighātibhyām
|
मधुनिघातिभ्यः
madhunighātibhyaḥ
|
Genitivo |
मधुनिघातिनः
madhunighātinaḥ
|
मधुनिघातिनोः
madhunighātinoḥ
|
मधुनिघातिनाम्
madhunighātinām
|
Locativo |
मधुनिघातिनि
madhunighātini
|
मधुनिघातिनोः
madhunighātinoḥ
|
मधुनिघातिषु
madhunighātiṣu
|