Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मधुनिघातिन् madhunighātin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo मधुनिघाती madhunighātī
मधुनिघातिनौ madhunighātinau
मधुनिघातिनः madhunighātinaḥ
Vocativo मधुनिघातिन् madhunighātin
मधुनिघातिनौ madhunighātinau
मधुनिघातिनः madhunighātinaḥ
Acusativo मधुनिघातिनम् madhunighātinam
मधुनिघातिनौ madhunighātinau
मधुनिघातिनः madhunighātinaḥ
Instrumental मधुनिघातिना madhunighātinā
मधुनिघातिभ्याम् madhunighātibhyām
मधुनिघातिभिः madhunighātibhiḥ
Dativo मधुनिघातिने madhunighātine
मधुनिघातिभ्याम् madhunighātibhyām
मधुनिघातिभ्यः madhunighātibhyaḥ
Ablativo मधुनिघातिनः madhunighātinaḥ
मधुनिघातिभ्याम् madhunighātibhyām
मधुनिघातिभ्यः madhunighātibhyaḥ
Genitivo मधुनिघातिनः madhunighātinaḥ
मधुनिघातिनोः madhunighātinoḥ
मधुनिघातिनाम् madhunighātinām
Locativo मधुनिघातिनि madhunighātini
मधुनिघातिनोः madhunighātinoḥ
मधुनिघातिषु madhunighātiṣu