Sanskrit tools

Sanskrit declension


Declension of मधुनेतृ madhunetṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative मधुनेता madhunetā
मधुनेतारौ madhunetārau
मधुनेतारः madhunetāraḥ
Vocative मधुनेतः madhunetaḥ
मधुनेतारौ madhunetārau
मधुनेतारः madhunetāraḥ
Accusative मधुनेतारम् madhunetāram
मधुनेतारौ madhunetārau
मधुनेतॄन् madhunetṝn
Instrumental मधुनेत्रा madhunetrā
मधुनेतृभ्याम् madhunetṛbhyām
मधुनेतृभिः madhunetṛbhiḥ
Dative मधुनेत्रे madhunetre
मधुनेतृभ्याम् madhunetṛbhyām
मधुनेतृभ्यः madhunetṛbhyaḥ
Ablative मधुनेतुः madhunetuḥ
मधुनेतृभ्याम् madhunetṛbhyām
मधुनेतृभ्यः madhunetṛbhyaḥ
Genitive मधुनेतुः madhunetuḥ
मधुनेत्रोः madhunetroḥ
मधुनेतॄणाम् madhunetṝṇām
Locative मधुनेतरि madhunetari
मधुनेत्रोः madhunetroḥ
मधुनेतृषु madhunetṛṣu