| Singular | Dual | Plural |
Nominativo |
मधुनेता
madhunetā
|
मधुनेतारौ
madhunetārau
|
मधुनेतारः
madhunetāraḥ
|
Vocativo |
मधुनेतः
madhunetaḥ
|
मधुनेतारौ
madhunetārau
|
मधुनेतारः
madhunetāraḥ
|
Acusativo |
मधुनेतारम्
madhunetāram
|
मधुनेतारौ
madhunetārau
|
मधुनेतॄन्
madhunetṝn
|
Instrumental |
मधुनेत्रा
madhunetrā
|
मधुनेतृभ्याम्
madhunetṛbhyām
|
मधुनेतृभिः
madhunetṛbhiḥ
|
Dativo |
मधुनेत्रे
madhunetre
|
मधुनेतृभ्याम्
madhunetṛbhyām
|
मधुनेतृभ्यः
madhunetṛbhyaḥ
|
Ablativo |
मधुनेतुः
madhunetuḥ
|
मधुनेतृभ्याम्
madhunetṛbhyām
|
मधुनेतृभ्यः
madhunetṛbhyaḥ
|
Genitivo |
मधुनेतुः
madhunetuḥ
|
मधुनेत्रोः
madhunetroḥ
|
मधुनेतॄणाम्
madhunetṝṇām
|
Locativo |
मधुनेतरि
madhunetari
|
मधुनेत्रोः
madhunetroḥ
|
मधुनेतृषु
madhunetṛṣu
|