Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुनेतृ madhunetṛ, m.

Referencia(s) (en inglés): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo मधुनेता madhunetā
मधुनेतारौ madhunetārau
मधुनेतारः madhunetāraḥ
Vocativo मधुनेतः madhunetaḥ
मधुनेतारौ madhunetārau
मधुनेतारः madhunetāraḥ
Acusativo मधुनेतारम् madhunetāram
मधुनेतारौ madhunetārau
मधुनेतॄन् madhunetṝn
Instrumental मधुनेत्रा madhunetrā
मधुनेतृभ्याम् madhunetṛbhyām
मधुनेतृभिः madhunetṛbhiḥ
Dativo मधुनेत्रे madhunetre
मधुनेतृभ्याम् madhunetṛbhyām
मधुनेतृभ्यः madhunetṛbhyaḥ
Ablativo मधुनेतुः madhunetuḥ
मधुनेतृभ्याम् madhunetṛbhyām
मधुनेतृभ्यः madhunetṛbhyaḥ
Genitivo मधुनेतुः madhunetuḥ
मधुनेत्रोः madhunetroḥ
मधुनेतॄणाम् madhunetṝṇām
Locativo मधुनेतरि madhunetari
मधुनेत्रोः madhunetroḥ
मधुनेतृषु madhunetṛṣu