Sanskrit tools

Sanskrit declension


Declension of मधुपर्काचमन madhuparkācamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपर्काचमनम् madhuparkācamanam
मधुपर्काचमने madhuparkācamane
मधुपर्काचमनानि madhuparkācamanāni
Vocative मधुपर्काचमन madhuparkācamana
मधुपर्काचमने madhuparkācamane
मधुपर्काचमनानि madhuparkācamanāni
Accusative मधुपर्काचमनम् madhuparkācamanam
मधुपर्काचमने madhuparkācamane
मधुपर्काचमनानि madhuparkācamanāni
Instrumental मधुपर्काचमनेन madhuparkācamanena
मधुपर्काचमनाभ्याम् madhuparkācamanābhyām
मधुपर्काचमनैः madhuparkācamanaiḥ
Dative मधुपर्काचमनाय madhuparkācamanāya
मधुपर्काचमनाभ्याम् madhuparkācamanābhyām
मधुपर्काचमनेभ्यः madhuparkācamanebhyaḥ
Ablative मधुपर्काचमनात् madhuparkācamanāt
मधुपर्काचमनाभ्याम् madhuparkācamanābhyām
मधुपर्काचमनेभ्यः madhuparkācamanebhyaḥ
Genitive मधुपर्काचमनस्य madhuparkācamanasya
मधुपर्काचमनयोः madhuparkācamanayoḥ
मधुपर्काचमनानाम् madhuparkācamanānām
Locative मधुपर्काचमने madhuparkācamane
मधुपर्काचमनयोः madhuparkācamanayoḥ
मधुपर्काचमनेषु madhuparkācamaneṣu