| Singular | Dual | Plural |
Nominative |
मधुपर्काचमनम्
madhuparkācamanam
|
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनानि
madhuparkācamanāni
|
Vocative |
मधुपर्काचमन
madhuparkācamana
|
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनानि
madhuparkācamanāni
|
Accusative |
मधुपर्काचमनम्
madhuparkācamanam
|
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनानि
madhuparkācamanāni
|
Instrumental |
मधुपर्काचमनेन
madhuparkācamanena
|
मधुपर्काचमनाभ्याम्
madhuparkācamanābhyām
|
मधुपर्काचमनैः
madhuparkācamanaiḥ
|
Dative |
मधुपर्काचमनाय
madhuparkācamanāya
|
मधुपर्काचमनाभ्याम्
madhuparkācamanābhyām
|
मधुपर्काचमनेभ्यः
madhuparkācamanebhyaḥ
|
Ablative |
मधुपर्काचमनात्
madhuparkācamanāt
|
मधुपर्काचमनाभ्याम्
madhuparkācamanābhyām
|
मधुपर्काचमनेभ्यः
madhuparkācamanebhyaḥ
|
Genitive |
मधुपर्काचमनस्य
madhuparkācamanasya
|
मधुपर्काचमनयोः
madhuparkācamanayoḥ
|
मधुपर्काचमनानाम्
madhuparkācamanānām
|
Locative |
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनयोः
madhuparkācamanayoḥ
|
मधुपर्काचमनेषु
madhuparkācamaneṣu
|