Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुपर्काचमन madhuparkācamana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुपर्काचमनम् madhuparkācamanam
मधुपर्काचमने madhuparkācamane
मधुपर्काचमनानि madhuparkācamanāni
Vocativo मधुपर्काचमन madhuparkācamana
मधुपर्काचमने madhuparkācamane
मधुपर्काचमनानि madhuparkācamanāni
Acusativo मधुपर्काचमनम् madhuparkācamanam
मधुपर्काचमने madhuparkācamane
मधुपर्काचमनानि madhuparkācamanāni
Instrumental मधुपर्काचमनेन madhuparkācamanena
मधुपर्काचमनाभ्याम् madhuparkācamanābhyām
मधुपर्काचमनैः madhuparkācamanaiḥ
Dativo मधुपर्काचमनाय madhuparkācamanāya
मधुपर्काचमनाभ्याम् madhuparkācamanābhyām
मधुपर्काचमनेभ्यः madhuparkācamanebhyaḥ
Ablativo मधुपर्काचमनात् madhuparkācamanāt
मधुपर्काचमनाभ्याम् madhuparkācamanābhyām
मधुपर्काचमनेभ्यः madhuparkācamanebhyaḥ
Genitivo मधुपर्काचमनस्य madhuparkācamanasya
मधुपर्काचमनयोः madhuparkācamanayoḥ
मधुपर्काचमनानाम् madhuparkācamanānām
Locativo मधुपर्काचमने madhuparkācamane
मधुपर्काचमनयोः madhuparkācamanayoḥ
मधुपर्काचमनेषु madhuparkācamaneṣu