| Singular | Dual | Plural |
Nominativo |
मधुपर्काचमनम्
madhuparkācamanam
|
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनानि
madhuparkācamanāni
|
Vocativo |
मधुपर्काचमन
madhuparkācamana
|
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनानि
madhuparkācamanāni
|
Acusativo |
मधुपर्काचमनम्
madhuparkācamanam
|
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनानि
madhuparkācamanāni
|
Instrumental |
मधुपर्काचमनेन
madhuparkācamanena
|
मधुपर्काचमनाभ्याम्
madhuparkācamanābhyām
|
मधुपर्काचमनैः
madhuparkācamanaiḥ
|
Dativo |
मधुपर्काचमनाय
madhuparkācamanāya
|
मधुपर्काचमनाभ्याम्
madhuparkācamanābhyām
|
मधुपर्काचमनेभ्यः
madhuparkācamanebhyaḥ
|
Ablativo |
मधुपर्काचमनात्
madhuparkācamanāt
|
मधुपर्काचमनाभ्याम्
madhuparkācamanābhyām
|
मधुपर्काचमनेभ्यः
madhuparkācamanebhyaḥ
|
Genitivo |
मधुपर्काचमनस्य
madhuparkācamanasya
|
मधुपर्काचमनयोः
madhuparkācamanayoḥ
|
मधुपर्काचमनानाम्
madhuparkācamanānām
|
Locativo |
मधुपर्काचमने
madhuparkācamane
|
मधुपर्काचमनयोः
madhuparkācamanayoḥ
|
मधुपर्काचमनेषु
madhuparkācamaneṣu
|