Sanskrit tools

Sanskrit declension


Declension of मधुभाव madhubhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुभावः madhubhāvaḥ
मधुभावौ madhubhāvau
मधुभावाः madhubhāvāḥ
Vocative मधुभाव madhubhāva
मधुभावौ madhubhāvau
मधुभावाः madhubhāvāḥ
Accusative मधुभावम् madhubhāvam
मधुभावौ madhubhāvau
मधुभावान् madhubhāvān
Instrumental मधुभावेन madhubhāvena
मधुभावाभ्याम् madhubhāvābhyām
मधुभावैः madhubhāvaiḥ
Dative मधुभावाय madhubhāvāya
मधुभावाभ्याम् madhubhāvābhyām
मधुभावेभ्यः madhubhāvebhyaḥ
Ablative मधुभावात् madhubhāvāt
मधुभावाभ्याम् madhubhāvābhyām
मधुभावेभ्यः madhubhāvebhyaḥ
Genitive मधुभावस्य madhubhāvasya
मधुभावयोः madhubhāvayoḥ
मधुभावानाम् madhubhāvānām
Locative मधुभावे madhubhāve
मधुभावयोः madhubhāvayoḥ
मधुभावेषु madhubhāveṣu