| Singular | Dual | Plural |
Nominativo |
मधुभावः
madhubhāvaḥ
|
मधुभावौ
madhubhāvau
|
मधुभावाः
madhubhāvāḥ
|
Vocativo |
मधुभाव
madhubhāva
|
मधुभावौ
madhubhāvau
|
मधुभावाः
madhubhāvāḥ
|
Acusativo |
मधुभावम्
madhubhāvam
|
मधुभावौ
madhubhāvau
|
मधुभावान्
madhubhāvān
|
Instrumental |
मधुभावेन
madhubhāvena
|
मधुभावाभ्याम्
madhubhāvābhyām
|
मधुभावैः
madhubhāvaiḥ
|
Dativo |
मधुभावाय
madhubhāvāya
|
मधुभावाभ्याम्
madhubhāvābhyām
|
मधुभावेभ्यः
madhubhāvebhyaḥ
|
Ablativo |
मधुभावात्
madhubhāvāt
|
मधुभावाभ्याम्
madhubhāvābhyām
|
मधुभावेभ्यः
madhubhāvebhyaḥ
|
Genitivo |
मधुभावस्य
madhubhāvasya
|
मधुभावयोः
madhubhāvayoḥ
|
मधुभावानाम्
madhubhāvānām
|
Locativo |
मधुभावे
madhubhāve
|
मधुभावयोः
madhubhāvayoḥ
|
मधुभावेषु
madhubhāveṣu
|