Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुभाव madhubhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुभावः madhubhāvaḥ
मधुभावौ madhubhāvau
मधुभावाः madhubhāvāḥ
Vocativo मधुभाव madhubhāva
मधुभावौ madhubhāvau
मधुभावाः madhubhāvāḥ
Acusativo मधुभावम् madhubhāvam
मधुभावौ madhubhāvau
मधुभावान् madhubhāvān
Instrumental मधुभावेन madhubhāvena
मधुभावाभ्याम् madhubhāvābhyām
मधुभावैः madhubhāvaiḥ
Dativo मधुभावाय madhubhāvāya
मधुभावाभ्याम् madhubhāvābhyām
मधुभावेभ्यः madhubhāvebhyaḥ
Ablativo मधुभावात् madhubhāvāt
मधुभावाभ्याम् madhubhāvābhyām
मधुभावेभ्यः madhubhāvebhyaḥ
Genitivo मधुभावस्य madhubhāvasya
मधुभावयोः madhubhāvayoḥ
मधुभावानाम् madhubhāvānām
Locativo मधुभावे madhubhāve
मधुभावयोः madhubhāvayoḥ
मधुभावेषु madhubhāveṣu