| Singular | Dual | Plural |
Nominative |
मधुमथनविजयः
madhumathanavijayaḥ
|
मधुमथनविजयौ
madhumathanavijayau
|
मधुमथनविजयाः
madhumathanavijayāḥ
|
Vocative |
मधुमथनविजय
madhumathanavijaya
|
मधुमथनविजयौ
madhumathanavijayau
|
मधुमथनविजयाः
madhumathanavijayāḥ
|
Accusative |
मधुमथनविजयम्
madhumathanavijayam
|
मधुमथनविजयौ
madhumathanavijayau
|
मधुमथनविजयान्
madhumathanavijayān
|
Instrumental |
मधुमथनविजयेन
madhumathanavijayena
|
मधुमथनविजयाभ्याम्
madhumathanavijayābhyām
|
मधुमथनविजयैः
madhumathanavijayaiḥ
|
Dative |
मधुमथनविजयाय
madhumathanavijayāya
|
मधुमथनविजयाभ्याम्
madhumathanavijayābhyām
|
मधुमथनविजयेभ्यः
madhumathanavijayebhyaḥ
|
Ablative |
मधुमथनविजयात्
madhumathanavijayāt
|
मधुमथनविजयाभ्याम्
madhumathanavijayābhyām
|
मधुमथनविजयेभ्यः
madhumathanavijayebhyaḥ
|
Genitive |
मधुमथनविजयस्य
madhumathanavijayasya
|
मधुमथनविजययोः
madhumathanavijayayoḥ
|
मधुमथनविजयानाम्
madhumathanavijayānām
|
Locative |
मधुमथनविजये
madhumathanavijaye
|
मधुमथनविजययोः
madhumathanavijayayoḥ
|
मधुमथनविजयेषु
madhumathanavijayeṣu
|