| Singular | Dual | Plural |
Nominativo |
मधुमथनविजयः
madhumathanavijayaḥ
|
मधुमथनविजयौ
madhumathanavijayau
|
मधुमथनविजयाः
madhumathanavijayāḥ
|
Vocativo |
मधुमथनविजय
madhumathanavijaya
|
मधुमथनविजयौ
madhumathanavijayau
|
मधुमथनविजयाः
madhumathanavijayāḥ
|
Acusativo |
मधुमथनविजयम्
madhumathanavijayam
|
मधुमथनविजयौ
madhumathanavijayau
|
मधुमथनविजयान्
madhumathanavijayān
|
Instrumental |
मधुमथनविजयेन
madhumathanavijayena
|
मधुमथनविजयाभ्याम्
madhumathanavijayābhyām
|
मधुमथनविजयैः
madhumathanavijayaiḥ
|
Dativo |
मधुमथनविजयाय
madhumathanavijayāya
|
मधुमथनविजयाभ्याम्
madhumathanavijayābhyām
|
मधुमथनविजयेभ्यः
madhumathanavijayebhyaḥ
|
Ablativo |
मधुमथनविजयात्
madhumathanavijayāt
|
मधुमथनविजयाभ्याम्
madhumathanavijayābhyām
|
मधुमथनविजयेभ्यः
madhumathanavijayebhyaḥ
|
Genitivo |
मधुमथनविजयस्य
madhumathanavijayasya
|
मधुमथनविजययोः
madhumathanavijayayoḥ
|
मधुमथनविजयानाम्
madhumathanavijayānām
|
Locativo |
मधुमथनविजये
madhumathanavijaye
|
मधुमथनविजययोः
madhumathanavijayayoḥ
|
मधुमथनविजयेषु
madhumathanavijayeṣu
|