Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुमथनविजय madhumathanavijaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमथनविजयः madhumathanavijayaḥ
मधुमथनविजयौ madhumathanavijayau
मधुमथनविजयाः madhumathanavijayāḥ
Vocativo मधुमथनविजय madhumathanavijaya
मधुमथनविजयौ madhumathanavijayau
मधुमथनविजयाः madhumathanavijayāḥ
Acusativo मधुमथनविजयम् madhumathanavijayam
मधुमथनविजयौ madhumathanavijayau
मधुमथनविजयान् madhumathanavijayān
Instrumental मधुमथनविजयेन madhumathanavijayena
मधुमथनविजयाभ्याम् madhumathanavijayābhyām
मधुमथनविजयैः madhumathanavijayaiḥ
Dativo मधुमथनविजयाय madhumathanavijayāya
मधुमथनविजयाभ्याम् madhumathanavijayābhyām
मधुमथनविजयेभ्यः madhumathanavijayebhyaḥ
Ablativo मधुमथनविजयात् madhumathanavijayāt
मधुमथनविजयाभ्याम् madhumathanavijayābhyām
मधुमथनविजयेभ्यः madhumathanavijayebhyaḥ
Genitivo मधुमथनविजयस्य madhumathanavijayasya
मधुमथनविजययोः madhumathanavijayayoḥ
मधुमथनविजयानाम् madhumathanavijayānām
Locativo मधुमथनविजये madhumathanavijaye
मधुमथनविजययोः madhumathanavijayayoḥ
मधुमथनविजयेषु madhumathanavijayeṣu