Sanskrit tools

Sanskrit declension


Declension of मधुमस्तक madhumastaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमस्तकम् madhumastakam
मधुमस्तके madhumastake
मधुमस्तकानि madhumastakāni
Vocative मधुमस्तक madhumastaka
मधुमस्तके madhumastake
मधुमस्तकानि madhumastakāni
Accusative मधुमस्तकम् madhumastakam
मधुमस्तके madhumastake
मधुमस्तकानि madhumastakāni
Instrumental मधुमस्तकेन madhumastakena
मधुमस्तकाभ्याम् madhumastakābhyām
मधुमस्तकैः madhumastakaiḥ
Dative मधुमस्तकाय madhumastakāya
मधुमस्तकाभ्याम् madhumastakābhyām
मधुमस्तकेभ्यः madhumastakebhyaḥ
Ablative मधुमस्तकात् madhumastakāt
मधुमस्तकाभ्याम् madhumastakābhyām
मधुमस्तकेभ्यः madhumastakebhyaḥ
Genitive मधुमस्तकस्य madhumastakasya
मधुमस्तकयोः madhumastakayoḥ
मधुमस्तकानाम् madhumastakānām
Locative मधुमस्तके madhumastake
मधुमस्तकयोः madhumastakayoḥ
मधुमस्तकेषु madhumastakeṣu