Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुमस्तक madhumastaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमस्तकम् madhumastakam
मधुमस्तके madhumastake
मधुमस्तकानि madhumastakāni
Vocativo मधुमस्तक madhumastaka
मधुमस्तके madhumastake
मधुमस्तकानि madhumastakāni
Acusativo मधुमस्तकम् madhumastakam
मधुमस्तके madhumastake
मधुमस्तकानि madhumastakāni
Instrumental मधुमस्तकेन madhumastakena
मधुमस्तकाभ्याम् madhumastakābhyām
मधुमस्तकैः madhumastakaiḥ
Dativo मधुमस्तकाय madhumastakāya
मधुमस्तकाभ्याम् madhumastakābhyām
मधुमस्तकेभ्यः madhumastakebhyaḥ
Ablativo मधुमस्तकात् madhumastakāt
मधुमस्तकाभ्याम् madhumastakābhyām
मधुमस्तकेभ्यः madhumastakebhyaḥ
Genitivo मधुमस्तकस्य madhumastakasya
मधुमस्तकयोः madhumastakayoḥ
मधुमस्तकानाम् madhumastakānām
Locativo मधुमस्तके madhumastake
मधुमस्तकयोः madhumastakayoḥ
मधुमस्तकेषु madhumastakeṣu